सुबन्तावली ?रथक्रान्त

Roma

नपुंसकम्एकद्विबहु
प्रथमारथक्रान्तम् रथक्रान्ते रथक्रान्तानि
सम्बोधनम्रथक्रान्त रथक्रान्ते रथक्रान्तानि
द्वितीयारथक्रान्तम् रथक्रान्ते रथक्रान्तानि
तृतीयारथक्रान्तेन रथक्रान्ताभ्याम् रथक्रान्तैः
चतुर्थीरथक्रान्ताय रथक्रान्ताभ्याम् रथक्रान्तेभ्यः
पञ्चमीरथक्रान्तात् रथक्रान्ताभ्याम् रथक्रान्तेभ्यः
षष्ठीरथक्रान्तस्य रथक्रान्तयोः रथक्रान्तानाम्
सप्तमीरथक्रान्ते रथक्रान्तयोः रथक्रान्तेषु

समास रथक्रान्त

अव्यय ॰रथक्रान्तम् ॰रथक्रान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria