Declension table of ?rathadhuryatā

Deva

FeminineSingularDualPlural
Nominativerathadhuryatā rathadhuryate rathadhuryatāḥ
Vocativerathadhuryate rathadhuryate rathadhuryatāḥ
Accusativerathadhuryatām rathadhuryate rathadhuryatāḥ
Instrumentalrathadhuryatayā rathadhuryatābhyām rathadhuryatābhiḥ
Dativerathadhuryatāyai rathadhuryatābhyām rathadhuryatābhyaḥ
Ablativerathadhuryatāyāḥ rathadhuryatābhyām rathadhuryatābhyaḥ
Genitiverathadhuryatāyāḥ rathadhuryatayoḥ rathadhuryatānām
Locativerathadhuryatāyām rathadhuryatayoḥ rathadhuryatāsu

Adverb -rathadhuryatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria