सुबन्तावली ?रथधुर्यता

Roma

स्त्रीएकद्विबहु
प्रथमारथधुर्यता रथधुर्यते रथधुर्यताः
सम्बोधनम्रथधुर्यते रथधुर्यते रथधुर्यताः
द्वितीयारथधुर्यताम् रथधुर्यते रथधुर्यताः
तृतीयारथधुर्यतया रथधुर्यताभ्याम् रथधुर्यताभिः
चतुर्थीरथधुर्यतायै रथधुर्यताभ्याम् रथधुर्यताभ्यः
पञ्चमीरथधुर्यतायाः रथधुर्यताभ्याम् रथधुर्यताभ्यः
षष्ठीरथधुर्यतायाः रथधुर्यतयोः रथधुर्यतानाम्
सप्तमीरथधुर्यतायाम् रथधुर्यतयोः रथधुर्यतासु

अव्यय ॰रथधुर्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria