Declension table of ?rathadhurdhūrgata

Deva

MasculineSingularDualPlural
Nominativerathadhurdhūrgataḥ rathadhurdhūrgatau rathadhurdhūrgatāḥ
Vocativerathadhurdhūrgata rathadhurdhūrgatau rathadhurdhūrgatāḥ
Accusativerathadhurdhūrgatam rathadhurdhūrgatau rathadhurdhūrgatān
Instrumentalrathadhurdhūrgatena rathadhurdhūrgatābhyām rathadhurdhūrgataiḥ rathadhurdhūrgatebhiḥ
Dativerathadhurdhūrgatāya rathadhurdhūrgatābhyām rathadhurdhūrgatebhyaḥ
Ablativerathadhurdhūrgatāt rathadhurdhūrgatābhyām rathadhurdhūrgatebhyaḥ
Genitiverathadhurdhūrgatasya rathadhurdhūrgatayoḥ rathadhurdhūrgatānām
Locativerathadhurdhūrgate rathadhurdhūrgatayoḥ rathadhurdhūrgateṣu

Compound rathadhurdhūrgata -

Adverb -rathadhurdhūrgatam -rathadhurdhūrgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria