सुबन्तावली ?रथधुर्धूर्गत

Roma

पुमान्एकद्विबहु
प्रथमारथधुर्धूर्गतः रथधुर्धूर्गतौ रथधुर्धूर्गताः
सम्बोधनम्रथधुर्धूर्गत रथधुर्धूर्गतौ रथधुर्धूर्गताः
द्वितीयारथधुर्धूर्गतम् रथधुर्धूर्गतौ रथधुर्धूर्गतान्
तृतीयारथधुर्धूर्गतेन रथधुर्धूर्गताभ्याम् रथधुर्धूर्गतैः रथधुर्धूर्गतेभिः
चतुर्थीरथधुर्धूर्गताय रथधुर्धूर्गताभ्याम् रथधुर्धूर्गतेभ्यः
पञ्चमीरथधुर्धूर्गतात् रथधुर्धूर्गताभ्याम् रथधुर्धूर्गतेभ्यः
षष्ठीरथधुर्धूर्गतस्य रथधुर्धूर्गतयोः रथधुर्धूर्गतानाम्
सप्तमीरथधुर्धूर्गते रथधुर्धूर्गतयोः रथधुर्धूर्गतेषु

समास रथधुर्धूर्गत

अव्यय ॰रथधुर्धूर्गतम् ॰रथधुर्धूर्गतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria