Declension table of ?rathabhaṅga

Deva

MasculineSingularDualPlural
Nominativerathabhaṅgaḥ rathabhaṅgau rathabhaṅgāḥ
Vocativerathabhaṅga rathabhaṅgau rathabhaṅgāḥ
Accusativerathabhaṅgam rathabhaṅgau rathabhaṅgān
Instrumentalrathabhaṅgena rathabhaṅgābhyām rathabhaṅgaiḥ rathabhaṅgebhiḥ
Dativerathabhaṅgāya rathabhaṅgābhyām rathabhaṅgebhyaḥ
Ablativerathabhaṅgāt rathabhaṅgābhyām rathabhaṅgebhyaḥ
Genitiverathabhaṅgasya rathabhaṅgayoḥ rathabhaṅgānām
Locativerathabhaṅge rathabhaṅgayoḥ rathabhaṅgeṣu

Compound rathabhaṅga -

Adverb -rathabhaṅgam -rathabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria