सुबन्तावली ?रथभङ्ग

Roma

पुमान्एकद्विबहु
प्रथमारथभङ्गः रथभङ्गौ रथभङ्गाः
सम्बोधनम्रथभङ्ग रथभङ्गौ रथभङ्गाः
द्वितीयारथभङ्गम् रथभङ्गौ रथभङ्गान्
तृतीयारथभङ्गेन रथभङ्गाभ्याम् रथभङ्गैः रथभङ्गेभिः
चतुर्थीरथभङ्गाय रथभङ्गाभ्याम् रथभङ्गेभ्यः
पञ्चमीरथभङ्गात् रथभङ्गाभ्याम् रथभङ्गेभ्यः
षष्ठीरथभङ्गस्य रथभङ्गयोः रथभङ्गानाम्
सप्तमीरथभङ्गे रथभङ्गयोः रथभङ्गेषु

समास रथभङ्ग

अव्यय ॰रथभङ्गम् ॰रथभङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria