Declension table of ?rathākṣamātra

Deva

MasculineSingularDualPlural
Nominativerathākṣamātraḥ rathākṣamātrau rathākṣamātrāḥ
Vocativerathākṣamātra rathākṣamātrau rathākṣamātrāḥ
Accusativerathākṣamātram rathākṣamātrau rathākṣamātrān
Instrumentalrathākṣamātreṇa rathākṣamātrābhyām rathākṣamātraiḥ rathākṣamātrebhiḥ
Dativerathākṣamātrāya rathākṣamātrābhyām rathākṣamātrebhyaḥ
Ablativerathākṣamātrāt rathākṣamātrābhyām rathākṣamātrebhyaḥ
Genitiverathākṣamātrasya rathākṣamātrayoḥ rathākṣamātrāṇām
Locativerathākṣamātre rathākṣamātrayoḥ rathākṣamātreṣu

Compound rathākṣamātra -

Adverb -rathākṣamātram -rathākṣamātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria