सुबन्तावली ?रथाक्षमात्र

Roma

पुमान्एकद्विबहु
प्रथमारथाक्षमात्रः रथाक्षमात्रौ रथाक्षमात्राः
सम्बोधनम्रथाक्षमात्र रथाक्षमात्रौ रथाक्षमात्राः
द्वितीयारथाक्षमात्रम् रथाक्षमात्रौ रथाक्षमात्रान्
तृतीयारथाक्षमात्रेण रथाक्षमात्राभ्याम् रथाक्षमात्रैः रथाक्षमात्रेभिः
चतुर्थीरथाक्षमात्राय रथाक्षमात्राभ्याम् रथाक्षमात्रेभ्यः
पञ्चमीरथाक्षमात्रात् रथाक्षमात्राभ्याम् रथाक्षमात्रेभ्यः
षष्ठीरथाक्षमात्रस्य रथाक्षमात्रयोः रथाक्षमात्राणाम्
सप्तमीरथाक्षमात्रे रथाक्षमात्रयोः रथाक्षमात्रेषु

समास रथाक्षमात्र

अव्यय ॰रथाक्षमात्रम् ॰रथाक्षमात्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria