Declension table of ?rathantarasāman

Deva

MasculineSingularDualPlural
Nominativerathantarasāmā rathantarasāmānau rathantarasāmānaḥ
Vocativerathantarasāman rathantarasāmānau rathantarasāmānaḥ
Accusativerathantarasāmānam rathantarasāmānau rathantarasāmnaḥ
Instrumentalrathantarasāmnā rathantarasāmabhyām rathantarasāmabhiḥ
Dativerathantarasāmne rathantarasāmabhyām rathantarasāmabhyaḥ
Ablativerathantarasāmnaḥ rathantarasāmabhyām rathantarasāmabhyaḥ
Genitiverathantarasāmnaḥ rathantarasāmnoḥ rathantarasāmnām
Locativerathantarasāmni rathantarasāmani rathantarasāmnoḥ rathantarasāmasu

Compound rathantarasāma -

Adverb -rathantarasāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria