सुबन्तावली ?रथन्तरसामन्

Roma

पुमान्एकद्विबहु
प्रथमारथन्तरसामा रथन्तरसामानौ रथन्तरसामानः
सम्बोधनम्रथन्तरसामन् रथन्तरसामानौ रथन्तरसामानः
द्वितीयारथन्तरसामानम् रथन्तरसामानौ रथन्तरसाम्नः
तृतीयारथन्तरसाम्ना रथन्तरसामभ्याम् रथन्तरसामभिः
चतुर्थीरथन्तरसाम्ने रथन्तरसामभ्याम् रथन्तरसामभ्यः
पञ्चमीरथन्तरसाम्नः रथन्तरसामभ्याम् रथन्तरसामभ्यः
षष्ठीरथन्तरसाम्नः रथन्तरसाम्नोः रथन्तरसाम्नाम्
सप्तमीरथन्तरसाम्नि रथन्तरसामनि रथन्तरसाम्नोः रथन्तरसामसु

समास रथन्तरसाम

अव्यय ॰रथन्तरसामम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria