Declension table of ?rasārṇavasudhākara

Deva

MasculineSingularDualPlural
Nominativerasārṇavasudhākaraḥ rasārṇavasudhākarau rasārṇavasudhākarāḥ
Vocativerasārṇavasudhākara rasārṇavasudhākarau rasārṇavasudhākarāḥ
Accusativerasārṇavasudhākaram rasārṇavasudhākarau rasārṇavasudhākarān
Instrumentalrasārṇavasudhākareṇa rasārṇavasudhākarābhyām rasārṇavasudhākaraiḥ rasārṇavasudhākarebhiḥ
Dativerasārṇavasudhākarāya rasārṇavasudhākarābhyām rasārṇavasudhākarebhyaḥ
Ablativerasārṇavasudhākarāt rasārṇavasudhākarābhyām rasārṇavasudhākarebhyaḥ
Genitiverasārṇavasudhākarasya rasārṇavasudhākarayoḥ rasārṇavasudhākarāṇām
Locativerasārṇavasudhākare rasārṇavasudhākarayoḥ rasārṇavasudhākareṣu

Compound rasārṇavasudhākara -

Adverb -rasārṇavasudhākaram -rasārṇavasudhākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria