सुबन्तावली ?रसार्णवसुधाकर

Roma

पुमान्एकद्विबहु
प्रथमारसार्णवसुधाकरः रसार्णवसुधाकरौ रसार्णवसुधाकराः
सम्बोधनम्रसार्णवसुधाकर रसार्णवसुधाकरौ रसार्णवसुधाकराः
द्वितीयारसार्णवसुधाकरम् रसार्णवसुधाकरौ रसार्णवसुधाकरान्
तृतीयारसार्णवसुधाकरेण रसार्णवसुधाकराभ्याम् रसार्णवसुधाकरैः रसार्णवसुधाकरेभिः
चतुर्थीरसार्णवसुधाकराय रसार्णवसुधाकराभ्याम् रसार्णवसुधाकरेभ्यः
पञ्चमीरसार्णवसुधाकरात् रसार्णवसुधाकराभ्याम् रसार्णवसुधाकरेभ्यः
षष्ठीरसार्णवसुधाकरस्य रसार्णवसुधाकरयोः रसार्णवसुधाकराणाम्
सप्तमीरसार्णवसुधाकरे रसार्णवसुधाकरयोः रसार्णवसुधाकरेषु

समास रसार्णवसुधाकर

अव्यय ॰रसार्णवसुधाकरम् ॰रसार्णवसुधाकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria