Declension table of ?rasābhivyañjikā

Deva

FeminineSingularDualPlural
Nominativerasābhivyañjikā rasābhivyañjike rasābhivyañjikāḥ
Vocativerasābhivyañjike rasābhivyañjike rasābhivyañjikāḥ
Accusativerasābhivyañjikām rasābhivyañjike rasābhivyañjikāḥ
Instrumentalrasābhivyañjikayā rasābhivyañjikābhyām rasābhivyañjikābhiḥ
Dativerasābhivyañjikāyai rasābhivyañjikābhyām rasābhivyañjikābhyaḥ
Ablativerasābhivyañjikāyāḥ rasābhivyañjikābhyām rasābhivyañjikābhyaḥ
Genitiverasābhivyañjikāyāḥ rasābhivyañjikayoḥ rasābhivyañjikānām
Locativerasābhivyañjikāyām rasābhivyañjikayoḥ rasābhivyañjikāsu

Adverb -rasābhivyañjikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria