सुबन्तावली ?रसाभिव्यञ्जिका

Roma

स्त्रीएकद्विबहु
प्रथमारसाभिव्यञ्जिका रसाभिव्यञ्जिके रसाभिव्यञ्जिकाः
सम्बोधनम्रसाभिव्यञ्जिके रसाभिव्यञ्जिके रसाभिव्यञ्जिकाः
द्वितीयारसाभिव्यञ्जिकाम् रसाभिव्यञ्जिके रसाभिव्यञ्जिकाः
तृतीयारसाभिव्यञ्जिकया रसाभिव्यञ्जिकाभ्याम् रसाभिव्यञ्जिकाभिः
चतुर्थीरसाभिव्यञ्जिकायै रसाभिव्यञ्जिकाभ्याम् रसाभिव्यञ्जिकाभ्यः
पञ्चमीरसाभिव्यञ्जिकायाः रसाभिव्यञ्जिकाभ्याम् रसाभिव्यञ्जिकाभ्यः
षष्ठीरसाभिव्यञ्जिकायाः रसाभिव्यञ्जिकयोः रसाभिव्यञ्जिकानाम्
सप्तमीरसाभिव्यञ्जिकायाम् रसाभिव्यञ्जिकयोः रसाभिव्यञ्जिकासु

अव्यय ॰रसाभिव्यञ्जिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria