Declension table of ?randhropanipātin

Deva

MasculineSingularDualPlural
Nominativerandhropanipātī randhropanipātinau randhropanipātinaḥ
Vocativerandhropanipātin randhropanipātinau randhropanipātinaḥ
Accusativerandhropanipātinam randhropanipātinau randhropanipātinaḥ
Instrumentalrandhropanipātinā randhropanipātibhyām randhropanipātibhiḥ
Dativerandhropanipātine randhropanipātibhyām randhropanipātibhyaḥ
Ablativerandhropanipātinaḥ randhropanipātibhyām randhropanipātibhyaḥ
Genitiverandhropanipātinaḥ randhropanipātinoḥ randhropanipātinām
Locativerandhropanipātini randhropanipātinoḥ randhropanipātiṣu

Compound randhropanipāti -

Adverb -randhropanipāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria