सुबन्तावली ?रन्ध्रोपनिपातिन्

Roma

पुमान्एकद्विबहु
प्रथमारन्ध्रोपनिपाती रन्ध्रोपनिपातिनौ रन्ध्रोपनिपातिनः
सम्बोधनम्रन्ध्रोपनिपातिन् रन्ध्रोपनिपातिनौ रन्ध्रोपनिपातिनः
द्वितीयारन्ध्रोपनिपातिनम् रन्ध्रोपनिपातिनौ रन्ध्रोपनिपातिनः
तृतीयारन्ध्रोपनिपातिना रन्ध्रोपनिपातिभ्याम् रन्ध्रोपनिपातिभिः
चतुर्थीरन्ध्रोपनिपातिने रन्ध्रोपनिपातिभ्याम् रन्ध्रोपनिपातिभ्यः
पञ्चमीरन्ध्रोपनिपातिनः रन्ध्रोपनिपातिभ्याम् रन्ध्रोपनिपातिभ्यः
षष्ठीरन्ध्रोपनिपातिनः रन्ध्रोपनिपातिनोः रन्ध्रोपनिपातिनाम्
सप्तमीरन्ध्रोपनिपातिनि रन्ध्रोपनिपातिनोः रन्ध्रोपनिपातिषु

समास रन्ध्रोपनिपाति

अव्यय ॰रन्ध्रोपनिपाति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria