Declension table of ?ramyapatha

Deva

MasculineSingularDualPlural
Nominativeramyapathaḥ ramyapathau ramyapathāḥ
Vocativeramyapatha ramyapathau ramyapathāḥ
Accusativeramyapatham ramyapathau ramyapathān
Instrumentalramyapathena ramyapathābhyām ramyapathaiḥ ramyapathebhiḥ
Dativeramyapathāya ramyapathābhyām ramyapathebhyaḥ
Ablativeramyapathāt ramyapathābhyām ramyapathebhyaḥ
Genitiveramyapathasya ramyapathayoḥ ramyapathānām
Locativeramyapathe ramyapathayoḥ ramyapatheṣu

Compound ramyapatha -

Adverb -ramyapatham -ramyapathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria