सुबन्तावली ?रम्यपथ

Roma

पुमान्एकद्विबहु
प्रथमारम्यपथः रम्यपथौ रम्यपथाः
सम्बोधनम्रम्यपथ रम्यपथौ रम्यपथाः
द्वितीयारम्यपथम् रम्यपथौ रम्यपथान्
तृतीयारम्यपथेन रम्यपथाभ्याम् रम्यपथैः रम्यपथेभिः
चतुर्थीरम्यपथाय रम्यपथाभ्याम् रम्यपथेभ्यः
पञ्चमीरम्यपथात् रम्यपथाभ्याम् रम्यपथेभ्यः
षष्ठीरम्यपथस्य रम्यपथयोः रम्यपथानाम्
सप्तमीरम्यपथे रम्यपथयोः रम्यपथेषु

समास रम्यपथ

अव्यय ॰रम्यपथम् ॰रम्यपथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria