Declension table of ?ramaṇīyatamā

Deva

FeminineSingularDualPlural
Nominativeramaṇīyatamā ramaṇīyatame ramaṇīyatamāḥ
Vocativeramaṇīyatame ramaṇīyatame ramaṇīyatamāḥ
Accusativeramaṇīyatamām ramaṇīyatame ramaṇīyatamāḥ
Instrumentalramaṇīyatamayā ramaṇīyatamābhyām ramaṇīyatamābhiḥ
Dativeramaṇīyatamāyai ramaṇīyatamābhyām ramaṇīyatamābhyaḥ
Ablativeramaṇīyatamāyāḥ ramaṇīyatamābhyām ramaṇīyatamābhyaḥ
Genitiveramaṇīyatamāyāḥ ramaṇīyatamayoḥ ramaṇīyatamānām
Locativeramaṇīyatamāyām ramaṇīyatamayoḥ ramaṇīyatamāsu

Adverb -ramaṇīyatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria