सुबन्तावली ?रमणीयतमा

Roma

स्त्रीएकद्विबहु
प्रथमारमणीयतमा रमणीयतमे रमणीयतमाः
सम्बोधनम्रमणीयतमे रमणीयतमे रमणीयतमाः
द्वितीयारमणीयतमाम् रमणीयतमे रमणीयतमाः
तृतीयारमणीयतमया रमणीयतमाभ्याम् रमणीयतमाभिः
चतुर्थीरमणीयतमायै रमणीयतमाभ्याम् रमणीयतमाभ्यः
पञ्चमीरमणीयतमायाः रमणीयतमाभ्याम् रमणीयतमाभ्यः
षष्ठीरमणीयतमायाः रमणीयतमयोः रमणीयतमानाम्
सप्तमीरमणीयतमायाम् रमणीयतमयोः रमणीयतमासु

अव्यय ॰रमणीयतमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria