Declension table of ?raktadat

Deva

MasculineSingularDualPlural
Nominativeraktadan raktadantau raktadantaḥ
Vocativeraktadan raktadantau raktadantaḥ
Accusativeraktadantam raktadantau raktadataḥ
Instrumentalraktadatā raktadadbhyām raktadadbhiḥ
Dativeraktadate raktadadbhyām raktadadbhyaḥ
Ablativeraktadataḥ raktadadbhyām raktadadbhyaḥ
Genitiveraktadataḥ raktadatoḥ raktadatām
Locativeraktadati raktadatoḥ raktadatsu

Compound raktadat -

Adverb -raktadantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria