सुबन्तावली ?रक्तदत्

Roma

पुमान्एकद्विबहु
प्रथमारक्तदन् रक्तदन्तौ रक्तदन्तः
सम्बोधनम्रक्तदन् रक्तदन्तौ रक्तदन्तः
द्वितीयारक्तदन्तम् रक्तदन्तौ रक्तदतः
तृतीयारक्तदता रक्तदद्भ्याम् रक्तदद्भिः
चतुर्थीरक्तदते रक्तदद्भ्याम् रक्तदद्भ्यः
पञ्चमीरक्तदतः रक्तदद्भ्याम् रक्तदद्भ्यः
षष्ठीरक्तदतः रक्तदतोः रक्तदताम्
सप्तमीरक्तदति रक्तदतोः रक्तदत्सु

समास रक्तदत्

अव्यय ॰रक्तदन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria