Declension table of ?rakṣovikṣobhiṇī

Deva

FeminineSingularDualPlural
Nominativerakṣovikṣobhiṇī rakṣovikṣobhiṇyau rakṣovikṣobhiṇyaḥ
Vocativerakṣovikṣobhiṇi rakṣovikṣobhiṇyau rakṣovikṣobhiṇyaḥ
Accusativerakṣovikṣobhiṇīm rakṣovikṣobhiṇyau rakṣovikṣobhiṇīḥ
Instrumentalrakṣovikṣobhiṇyā rakṣovikṣobhiṇībhyām rakṣovikṣobhiṇībhiḥ
Dativerakṣovikṣobhiṇyai rakṣovikṣobhiṇībhyām rakṣovikṣobhiṇībhyaḥ
Ablativerakṣovikṣobhiṇyāḥ rakṣovikṣobhiṇībhyām rakṣovikṣobhiṇībhyaḥ
Genitiverakṣovikṣobhiṇyāḥ rakṣovikṣobhiṇyoḥ rakṣovikṣobhiṇīnām
Locativerakṣovikṣobhiṇyām rakṣovikṣobhiṇyoḥ rakṣovikṣobhiṇīṣu

Compound rakṣovikṣobhiṇi - rakṣovikṣobhiṇī -

Adverb -rakṣovikṣobhiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria