सुबन्तावली ?रक्षोविक्षोभिणी

Roma

स्त्रीएकद्विबहु
प्रथमारक्षोविक्षोभिणी रक्षोविक्षोभिण्यौ रक्षोविक्षोभिण्यः
सम्बोधनम्रक्षोविक्षोभिणि रक्षोविक्षोभिण्यौ रक्षोविक्षोभिण्यः
द्वितीयारक्षोविक्षोभिणीम् रक्षोविक्षोभिण्यौ रक्षोविक्षोभिणीः
तृतीयारक्षोविक्षोभिण्या रक्षोविक्षोभिणीभ्याम् रक्षोविक्षोभिणीभिः
चतुर्थीरक्षोविक्षोभिण्यै रक्षोविक्षोभिणीभ्याम् रक्षोविक्षोभिणीभ्यः
पञ्चमीरक्षोविक्षोभिण्याः रक्षोविक्षोभिणीभ्याम् रक्षोविक्षोभिणीभ्यः
षष्ठीरक्षोविक्षोभिण्याः रक्षोविक्षोभिण्योः रक्षोविक्षोभिणीनाम्
सप्तमीरक्षोविक्षोभिण्याम् रक्षोविक्षोभिण्योः रक्षोविक्षोभिणीषु

समास रक्षोविक्षोभिणि रक्षोविक्षोभिणी

अव्यय ॰रक्षोविक्षोभिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria