Declension table of ?rajoharaṇadhārin

Deva

MasculineSingularDualPlural
Nominativerajoharaṇadhārī rajoharaṇadhāriṇau rajoharaṇadhāriṇaḥ
Vocativerajoharaṇadhārin rajoharaṇadhāriṇau rajoharaṇadhāriṇaḥ
Accusativerajoharaṇadhāriṇam rajoharaṇadhāriṇau rajoharaṇadhāriṇaḥ
Instrumentalrajoharaṇadhāriṇā rajoharaṇadhāribhyām rajoharaṇadhāribhiḥ
Dativerajoharaṇadhāriṇe rajoharaṇadhāribhyām rajoharaṇadhāribhyaḥ
Ablativerajoharaṇadhāriṇaḥ rajoharaṇadhāribhyām rajoharaṇadhāribhyaḥ
Genitiverajoharaṇadhāriṇaḥ rajoharaṇadhāriṇoḥ rajoharaṇadhāriṇām
Locativerajoharaṇadhāriṇi rajoharaṇadhāriṇoḥ rajoharaṇadhāriṣu

Compound rajoharaṇadhāri -

Adverb -rajoharaṇadhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria