सुबन्तावली ?रजोहरणधारिन्

Roma

पुमान्एकद्विबहु
प्रथमारजोहरणधारी रजोहरणधारिणौ रजोहरणधारिणः
सम्बोधनम्रजोहरणधारिन् रजोहरणधारिणौ रजोहरणधारिणः
द्वितीयारजोहरणधारिणम् रजोहरणधारिणौ रजोहरणधारिणः
तृतीयारजोहरणधारिणा रजोहरणधारिभ्याम् रजोहरणधारिभिः
चतुर्थीरजोहरणधारिणे रजोहरणधारिभ्याम् रजोहरणधारिभ्यः
पञ्चमीरजोहरणधारिणः रजोहरणधारिभ्याम् रजोहरणधारिभ्यः
षष्ठीरजोहरणधारिणः रजोहरणधारिणोः रजोहरणधारिणाम्
सप्तमीरजोहरणधारिणि रजोहरणधारिणोः रजोहरणधारिषु

समास रजोहरणधारि

अव्यय ॰रजोहरणधारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria