Declension table of ?raivatagiri

Deva

MasculineSingularDualPlural
Nominativeraivatagiriḥ raivatagirī raivatagirayaḥ
Vocativeraivatagire raivatagirī raivatagirayaḥ
Accusativeraivatagirim raivatagirī raivatagirīn
Instrumentalraivatagiriṇā raivatagiribhyām raivatagiribhiḥ
Dativeraivatagiraye raivatagiribhyām raivatagiribhyaḥ
Ablativeraivatagireḥ raivatagiribhyām raivatagiribhyaḥ
Genitiveraivatagireḥ raivatagiryoḥ raivatagirīṇām
Locativeraivatagirau raivatagiryoḥ raivatagiriṣu

Compound raivatagiri -

Adverb -raivatagiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria