सुबन्तावली ?रैवतगिरि

Roma

पुमान्एकद्विबहु
प्रथमारैवतगिरिः रैवतगिरी रैवतगिरयः
सम्बोधनम्रैवतगिरे रैवतगिरी रैवतगिरयः
द्वितीयारैवतगिरिम् रैवतगिरी रैवतगिरीन्
तृतीयारैवतगिरिणा रैवतगिरिभ्याम् रैवतगिरिभिः
चतुर्थीरैवतगिरये रैवतगिरिभ्याम् रैवतगिरिभ्यः
पञ्चमीरैवतगिरेः रैवतगिरिभ्याम् रैवतगिरिभ्यः
षष्ठीरैवतगिरेः रैवतगिर्योः रैवतगिरीणाम्
सप्तमीरैवतगिरौ रैवतगिर्योः रैवतगिरिषु

समास रैवतगिरि

अव्यय ॰रैवतगिरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria