Declension table of raivata

Deva

NeuterSingularDualPlural
Nominativeraivatam raivate raivatāni
Vocativeraivata raivate raivatāni
Accusativeraivatam raivate raivatāni
Instrumentalraivatena raivatābhyām raivataiḥ
Dativeraivatāya raivatābhyām raivatebhyaḥ
Ablativeraivatāt raivatābhyām raivatebhyaḥ
Genitiveraivatasya raivatayoḥ raivatānām
Locativeraivate raivatayoḥ raivateṣu

Compound raivata -

Adverb -raivatam -raivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria