Declension table of ?rahasyasandeśavivaraṇa

Deva

NeuterSingularDualPlural
Nominativerahasyasandeśavivaraṇam rahasyasandeśavivaraṇe rahasyasandeśavivaraṇāni
Vocativerahasyasandeśavivaraṇa rahasyasandeśavivaraṇe rahasyasandeśavivaraṇāni
Accusativerahasyasandeśavivaraṇam rahasyasandeśavivaraṇe rahasyasandeśavivaraṇāni
Instrumentalrahasyasandeśavivaraṇena rahasyasandeśavivaraṇābhyām rahasyasandeśavivaraṇaiḥ
Dativerahasyasandeśavivaraṇāya rahasyasandeśavivaraṇābhyām rahasyasandeśavivaraṇebhyaḥ
Ablativerahasyasandeśavivaraṇāt rahasyasandeśavivaraṇābhyām rahasyasandeśavivaraṇebhyaḥ
Genitiverahasyasandeśavivaraṇasya rahasyasandeśavivaraṇayoḥ rahasyasandeśavivaraṇānām
Locativerahasyasandeśavivaraṇe rahasyasandeśavivaraṇayoḥ rahasyasandeśavivaraṇeṣu

Compound rahasyasandeśavivaraṇa -

Adverb -rahasyasandeśavivaraṇam -rahasyasandeśavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria