सुबन्तावली ?रहस्यसन्देशविवरण

Roma

नपुंसकम्एकद्विबहु
प्रथमारहस्यसन्देशविवरणम् रहस्यसन्देशविवरणे रहस्यसन्देशविवरणानि
सम्बोधनम्रहस्यसन्देशविवरण रहस्यसन्देशविवरणे रहस्यसन्देशविवरणानि
द्वितीयारहस्यसन्देशविवरणम् रहस्यसन्देशविवरणे रहस्यसन्देशविवरणानि
तृतीयारहस्यसन्देशविवरणेन रहस्यसन्देशविवरणाभ्याम् रहस्यसन्देशविवरणैः
चतुर्थीरहस्यसन्देशविवरणाय रहस्यसन्देशविवरणाभ्याम् रहस्यसन्देशविवरणेभ्यः
पञ्चमीरहस्यसन्देशविवरणात् रहस्यसन्देशविवरणाभ्याम् रहस्यसन्देशविवरणेभ्यः
षष्ठीरहस्यसन्देशविवरणस्य रहस्यसन्देशविवरणयोः रहस्यसन्देशविवरणानाम्
सप्तमीरहस्यसन्देशविवरणे रहस्यसन्देशविवरणयोः रहस्यसन्देशविवरणेषु

समास रहस्यसन्देशविवरण

अव्यय ॰रहस्यसन्देशविवरणम् ॰रहस्यसन्देशविवरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria