Declension table of ?raghuvaraśaraṇa

Deva

NeuterSingularDualPlural
Nominativeraghuvaraśaraṇam raghuvaraśaraṇe raghuvaraśaraṇāni
Vocativeraghuvaraśaraṇa raghuvaraśaraṇe raghuvaraśaraṇāni
Accusativeraghuvaraśaraṇam raghuvaraśaraṇe raghuvaraśaraṇāni
Instrumentalraghuvaraśaraṇena raghuvaraśaraṇābhyām raghuvaraśaraṇaiḥ
Dativeraghuvaraśaraṇāya raghuvaraśaraṇābhyām raghuvaraśaraṇebhyaḥ
Ablativeraghuvaraśaraṇāt raghuvaraśaraṇābhyām raghuvaraśaraṇebhyaḥ
Genitiveraghuvaraśaraṇasya raghuvaraśaraṇayoḥ raghuvaraśaraṇānām
Locativeraghuvaraśaraṇe raghuvaraśaraṇayoḥ raghuvaraśaraṇeṣu

Compound raghuvaraśaraṇa -

Adverb -raghuvaraśaraṇam -raghuvaraśaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria