सुबन्तावली ?रघुवरशरण

Roma

नपुंसकम्एकद्विबहु
प्रथमारघुवरशरणम् रघुवरशरणे रघुवरशरणानि
सम्बोधनम्रघुवरशरण रघुवरशरणे रघुवरशरणानि
द्वितीयारघुवरशरणम् रघुवरशरणे रघुवरशरणानि
तृतीयारघुवरशरणेन रघुवरशरणाभ्याम् रघुवरशरणैः
चतुर्थीरघुवरशरणाय रघुवरशरणाभ्याम् रघुवरशरणेभ्यः
पञ्चमीरघुवरशरणात् रघुवरशरणाभ्याम् रघुवरशरणेभ्यः
षष्ठीरघुवरशरणस्य रघुवरशरणयोः रघुवरशरणानाम्
सप्तमीरघुवरशरणे रघुवरशरणयोः रघुवरशरणेषु

समास रघुवरशरण

अव्यय ॰रघुवरशरणम् ॰रघुवरशरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria