Declension table of ?raṅgacara

Deva

MasculineSingularDualPlural
Nominativeraṅgacaraḥ raṅgacarau raṅgacarāḥ
Vocativeraṅgacara raṅgacarau raṅgacarāḥ
Accusativeraṅgacaram raṅgacarau raṅgacarān
Instrumentalraṅgacareṇa raṅgacarābhyām raṅgacaraiḥ raṅgacarebhiḥ
Dativeraṅgacarāya raṅgacarābhyām raṅgacarebhyaḥ
Ablativeraṅgacarāt raṅgacarābhyām raṅgacarebhyaḥ
Genitiveraṅgacarasya raṅgacarayoḥ raṅgacarāṇām
Locativeraṅgacare raṅgacarayoḥ raṅgacareṣu

Compound raṅgacara -

Adverb -raṅgacaram -raṅgacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria