सुबन्तावली ?रङ्गचर

Roma

पुमान्एकद्विबहु
प्रथमारङ्गचरः रङ्गचरौ रङ्गचराः
सम्बोधनम्रङ्गचर रङ्गचरौ रङ्गचराः
द्वितीयारङ्गचरम् रङ्गचरौ रङ्गचरान्
तृतीयारङ्गचरेण रङ्गचराभ्याम् रङ्गचरैः रङ्गचरेभिः
चतुर्थीरङ्गचराय रङ्गचराभ्याम् रङ्गचरेभ्यः
पञ्चमीरङ्गचरात् रङ्गचराभ्याम् रङ्गचरेभ्यः
षष्ठीरङ्गचरस्य रङ्गचरयोः रङ्गचराणाम्
सप्तमीरङ्गचरे रङ्गचरयोः रङ्गचरेषु

समास रङ्गचर

अव्यय ॰रङ्गचरम् ॰रङ्गचरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria