Declension table of ?radanacchada

Deva

MasculineSingularDualPlural
Nominativeradanacchadaḥ radanacchadau radanacchadāḥ
Vocativeradanacchada radanacchadau radanacchadāḥ
Accusativeradanacchadam radanacchadau radanacchadān
Instrumentalradanacchadena radanacchadābhyām radanacchadaiḥ radanacchadebhiḥ
Dativeradanacchadāya radanacchadābhyām radanacchadebhyaḥ
Ablativeradanacchadāt radanacchadābhyām radanacchadebhyaḥ
Genitiveradanacchadasya radanacchadayoḥ radanacchadānām
Locativeradanacchade radanacchadayoḥ radanacchadeṣu

Compound radanacchada -

Adverb -radanacchadam -radanacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria