सुबन्तावली ?रदनच्छद

Roma

पुमान्एकद्विबहु
प्रथमारदनच्छदः रदनच्छदौ रदनच्छदाः
सम्बोधनम्रदनच्छद रदनच्छदौ रदनच्छदाः
द्वितीयारदनच्छदम् रदनच्छदौ रदनच्छदान्
तृतीयारदनच्छदेन रदनच्छदाभ्याम् रदनच्छदैः रदनच्छदेभिः
चतुर्थीरदनच्छदाय रदनच्छदाभ्याम् रदनच्छदेभ्यः
पञ्चमीरदनच्छदात् रदनच्छदाभ्याम् रदनच्छदेभ्यः
षष्ठीरदनच्छदस्य रदनच्छदयोः रदनच्छदानाम्
सप्तमीरदनच्छदे रदनच्छदयोः रदनच्छदेषु

समास रदनच्छद

अव्यय ॰रदनच्छदम् ॰रदनच्छदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria