Declension table of ?rabhasanandin

Deva

MasculineSingularDualPlural
Nominativerabhasanandī rabhasanandinau rabhasanandinaḥ
Vocativerabhasanandin rabhasanandinau rabhasanandinaḥ
Accusativerabhasanandinam rabhasanandinau rabhasanandinaḥ
Instrumentalrabhasanandinā rabhasanandibhyām rabhasanandibhiḥ
Dativerabhasanandine rabhasanandibhyām rabhasanandibhyaḥ
Ablativerabhasanandinaḥ rabhasanandibhyām rabhasanandibhyaḥ
Genitiverabhasanandinaḥ rabhasanandinoḥ rabhasanandinām
Locativerabhasanandini rabhasanandinoḥ rabhasanandiṣu

Compound rabhasanandi -

Adverb -rabhasanandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria