सुबन्तावली ?रभसनन्दिन्

Roma

पुमान्एकद्विबहु
प्रथमारभसनन्दी रभसनन्दिनौ रभसनन्दिनः
सम्बोधनम्रभसनन्दिन् रभसनन्दिनौ रभसनन्दिनः
द्वितीयारभसनन्दिनम् रभसनन्दिनौ रभसनन्दिनः
तृतीयारभसनन्दिना रभसनन्दिभ्याम् रभसनन्दिभिः
चतुर्थीरभसनन्दिने रभसनन्दिभ्याम् रभसनन्दिभ्यः
पञ्चमीरभसनन्दिनः रभसनन्दिभ्याम् रभसनन्दिभ्यः
षष्ठीरभसनन्दिनः रभसनन्दिनोः रभसनन्दिनाम्
सप्तमीरभसनन्दिनि रभसनन्दिनोः रभसनन्दिषु

समास रभसनन्दि

अव्यय ॰रभसनन्दि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria