Declension table of ?rātrivihāriṇī

Deva

FeminineSingularDualPlural
Nominativerātrivihāriṇī rātrivihāriṇyau rātrivihāriṇyaḥ
Vocativerātrivihāriṇi rātrivihāriṇyau rātrivihāriṇyaḥ
Accusativerātrivihāriṇīm rātrivihāriṇyau rātrivihāriṇīḥ
Instrumentalrātrivihāriṇyā rātrivihāriṇībhyām rātrivihāriṇībhiḥ
Dativerātrivihāriṇyai rātrivihāriṇībhyām rātrivihāriṇībhyaḥ
Ablativerātrivihāriṇyāḥ rātrivihāriṇībhyām rātrivihāriṇībhyaḥ
Genitiverātrivihāriṇyāḥ rātrivihāriṇyoḥ rātrivihāriṇīnām
Locativerātrivihāriṇyām rātrivihāriṇyoḥ rātrivihāriṇīṣu

Compound rātrivihāriṇi - rātrivihāriṇī -

Adverb -rātrivihāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria