सुबन्तावली ?रात्रिविहारिणी

Roma

स्त्रीएकद्विबहु
प्रथमारात्रिविहारिणी रात्रिविहारिण्यौ रात्रिविहारिण्यः
सम्बोधनम्रात्रिविहारिणि रात्रिविहारिण्यौ रात्रिविहारिण्यः
द्वितीयारात्रिविहारिणीम् रात्रिविहारिण्यौ रात्रिविहारिणीः
तृतीयारात्रिविहारिण्या रात्रिविहारिणीभ्याम् रात्रिविहारिणीभिः
चतुर्थीरात्रिविहारिण्यै रात्रिविहारिणीभ्याम् रात्रिविहारिणीभ्यः
पञ्चमीरात्रिविहारिण्याः रात्रिविहारिणीभ्याम् रात्रिविहारिणीभ्यः
षष्ठीरात्रिविहारिण्याः रात्रिविहारिण्योः रात्रिविहारिणीनाम्
सप्तमीरात्रिविहारिण्याम् रात्रिविहारिण्योः रात्रिविहारिणीषु

समास रात्रिविहारिणि रात्रिविहारिणी

अव्यय ॰रात्रिविहारिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria