Declension table of ?rāsakrīḍāmāhātmya

Deva

NeuterSingularDualPlural
Nominativerāsakrīḍāmāhātmyam rāsakrīḍāmāhātmye rāsakrīḍāmāhātmyāni
Vocativerāsakrīḍāmāhātmya rāsakrīḍāmāhātmye rāsakrīḍāmāhātmyāni
Accusativerāsakrīḍāmāhātmyam rāsakrīḍāmāhātmye rāsakrīḍāmāhātmyāni
Instrumentalrāsakrīḍāmāhātmyena rāsakrīḍāmāhātmyābhyām rāsakrīḍāmāhātmyaiḥ
Dativerāsakrīḍāmāhātmyāya rāsakrīḍāmāhātmyābhyām rāsakrīḍāmāhātmyebhyaḥ
Ablativerāsakrīḍāmāhātmyāt rāsakrīḍāmāhātmyābhyām rāsakrīḍāmāhātmyebhyaḥ
Genitiverāsakrīḍāmāhātmyasya rāsakrīḍāmāhātmyayoḥ rāsakrīḍāmāhātmyānām
Locativerāsakrīḍāmāhātmye rāsakrīḍāmāhātmyayoḥ rāsakrīḍāmāhātmyeṣu

Compound rāsakrīḍāmāhātmya -

Adverb -rāsakrīḍāmāhātmyam -rāsakrīḍāmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria