सुबन्तावली ?रासक्रीडामाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमारासक्रीडामाहात्म्यम् रासक्रीडामाहात्म्ये रासक्रीडामाहात्म्यानि
सम्बोधनम्रासक्रीडामाहात्म्य रासक्रीडामाहात्म्ये रासक्रीडामाहात्म्यानि
द्वितीयारासक्रीडामाहात्म्यम् रासक्रीडामाहात्म्ये रासक्रीडामाहात्म्यानि
तृतीयारासक्रीडामाहात्म्येन रासक्रीडामाहात्म्याभ्याम् रासक्रीडामाहात्म्यैः
चतुर्थीरासक्रीडामाहात्म्याय रासक्रीडामाहात्म्याभ्याम् रासक्रीडामाहात्म्येभ्यः
पञ्चमीरासक्रीडामाहात्म्यात् रासक्रीडामाहात्म्याभ्याम् रासक्रीडामाहात्म्येभ्यः
षष्ठीरासक्रीडामाहात्म्यस्य रासक्रीडामाहात्म्ययोः रासक्रीडामाहात्म्यानाम्
सप्तमीरासक्रीडामाहात्म्ये रासक्रीडामाहात्म्ययोः रासक्रीडामाहात्म्येषु

समास रासक्रीडामाहात्म्य

अव्यय ॰रासक्रीडामाहात्म्यम् ॰रासक्रीडामाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria