Declension table of ?rāmavallabha

Deva

MasculineSingularDualPlural
Nominativerāmavallabhaḥ rāmavallabhau rāmavallabhāḥ
Vocativerāmavallabha rāmavallabhau rāmavallabhāḥ
Accusativerāmavallabham rāmavallabhau rāmavallabhān
Instrumentalrāmavallabhena rāmavallabhābhyām rāmavallabhaiḥ rāmavallabhebhiḥ
Dativerāmavallabhāya rāmavallabhābhyām rāmavallabhebhyaḥ
Ablativerāmavallabhāt rāmavallabhābhyām rāmavallabhebhyaḥ
Genitiverāmavallabhasya rāmavallabhayoḥ rāmavallabhānām
Locativerāmavallabhe rāmavallabhayoḥ rāmavallabheṣu

Compound rāmavallabha -

Adverb -rāmavallabham -rāmavallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria