सुबन्तावली ?रामवल्लभ

Roma

पुमान्एकद्विबहु
प्रथमारामवल्लभः रामवल्लभौ रामवल्लभाः
सम्बोधनम्रामवल्लभ रामवल्लभौ रामवल्लभाः
द्वितीयारामवल्लभम् रामवल्लभौ रामवल्लभान्
तृतीयारामवल्लभेन रामवल्लभाभ्याम् रामवल्लभैः रामवल्लभेभिः
चतुर्थीरामवल्लभाय रामवल्लभाभ्याम् रामवल्लभेभ्यः
पञ्चमीरामवल्लभात् रामवल्लभाभ्याम् रामवल्लभेभ्यः
षष्ठीरामवल्लभस्य रामवल्लभयोः रामवल्लभानाम्
सप्तमीरामवल्लभे रामवल्लभयोः रामवल्लभेषु

समास रामवल्लभ

अव्यय ॰रामवल्लभम् ॰रामवल्लभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria