Declension table of ?rāmatriṃśannāmastotra

Deva

NeuterSingularDualPlural
Nominativerāmatriṃśannāmastotram rāmatriṃśannāmastotre rāmatriṃśannāmastotrāṇi
Vocativerāmatriṃśannāmastotra rāmatriṃśannāmastotre rāmatriṃśannāmastotrāṇi
Accusativerāmatriṃśannāmastotram rāmatriṃśannāmastotre rāmatriṃśannāmastotrāṇi
Instrumentalrāmatriṃśannāmastotreṇa rāmatriṃśannāmastotrābhyām rāmatriṃśannāmastotraiḥ
Dativerāmatriṃśannāmastotrāya rāmatriṃśannāmastotrābhyām rāmatriṃśannāmastotrebhyaḥ
Ablativerāmatriṃśannāmastotrāt rāmatriṃśannāmastotrābhyām rāmatriṃśannāmastotrebhyaḥ
Genitiverāmatriṃśannāmastotrasya rāmatriṃśannāmastotrayoḥ rāmatriṃśannāmastotrāṇām
Locativerāmatriṃśannāmastotre rāmatriṃśannāmastotrayoḥ rāmatriṃśannāmastotreṣu

Compound rāmatriṃśannāmastotra -

Adverb -rāmatriṃśannāmastotram -rāmatriṃśannāmastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria