सुबन्तावली ?रामत्रिंशन्नामस्तोत्र

Roma

नपुंसकम्एकद्विबहु
प्रथमारामत्रिंशन्नामस्तोत्रम् रामत्रिंशन्नामस्तोत्रे रामत्रिंशन्नामस्तोत्राणि
सम्बोधनम्रामत्रिंशन्नामस्तोत्र रामत्रिंशन्नामस्तोत्रे रामत्रिंशन्नामस्तोत्राणि
द्वितीयारामत्रिंशन्नामस्तोत्रम् रामत्रिंशन्नामस्तोत्रे रामत्रिंशन्नामस्तोत्राणि
तृतीयारामत्रिंशन्नामस्तोत्रेण रामत्रिंशन्नामस्तोत्राभ्याम् रामत्रिंशन्नामस्तोत्रैः
चतुर्थीरामत्रिंशन्नामस्तोत्राय रामत्रिंशन्नामस्तोत्राभ्याम् रामत्रिंशन्नामस्तोत्रेभ्यः
पञ्चमीरामत्रिंशन्नामस्तोत्रात् रामत्रिंशन्नामस्तोत्राभ्याम् रामत्रिंशन्नामस्तोत्रेभ्यः
षष्ठीरामत्रिंशन्नामस्तोत्रस्य रामत्रिंशन्नामस्तोत्रयोः रामत्रिंशन्नामस्तोत्राणाम्
सप्तमीरामत्रिंशन्नामस्तोत्रे रामत्रिंशन्नामस्तोत्रयोः रामत्रिंशन्नामस्तोत्रेषु

समास रामत्रिंशन्नामस्तोत्र

अव्यय ॰रामत्रिंशन्नामस्तोत्रम् ॰रामत्रिंशन्नामस्तोत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria