Declension table of ?rāmatārakabrahmopaniṣad

Deva

FeminineSingularDualPlural
Nominativerāmatārakabrahmopaniṣat rāmatārakabrahmopaniṣadau rāmatārakabrahmopaniṣadaḥ
Vocativerāmatārakabrahmopaniṣat rāmatārakabrahmopaniṣadau rāmatārakabrahmopaniṣadaḥ
Accusativerāmatārakabrahmopaniṣadam rāmatārakabrahmopaniṣadau rāmatārakabrahmopaniṣadaḥ
Instrumentalrāmatārakabrahmopaniṣadā rāmatārakabrahmopaniṣadbhyām rāmatārakabrahmopaniṣadbhiḥ
Dativerāmatārakabrahmopaniṣade rāmatārakabrahmopaniṣadbhyām rāmatārakabrahmopaniṣadbhyaḥ
Ablativerāmatārakabrahmopaniṣadaḥ rāmatārakabrahmopaniṣadbhyām rāmatārakabrahmopaniṣadbhyaḥ
Genitiverāmatārakabrahmopaniṣadaḥ rāmatārakabrahmopaniṣadoḥ rāmatārakabrahmopaniṣadām
Locativerāmatārakabrahmopaniṣadi rāmatārakabrahmopaniṣadoḥ rāmatārakabrahmopaniṣatsu

Compound rāmatārakabrahmopaniṣat -

Adverb -rāmatārakabrahmopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria