सुबन्तावली ?रामतारकब्रह्मोपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमारामतारकब्रह्मोपनिषत् रामतारकब्रह्मोपनिषदौ रामतारकब्रह्मोपनिषदः
सम्बोधनम्रामतारकब्रह्मोपनिषत् रामतारकब्रह्मोपनिषदौ रामतारकब्रह्मोपनिषदः
द्वितीयारामतारकब्रह्मोपनिषदम् रामतारकब्रह्मोपनिषदौ रामतारकब्रह्मोपनिषदः
तृतीयारामतारकब्रह्मोपनिषदा रामतारकब्रह्मोपनिषद्भ्याम् रामतारकब्रह्मोपनिषद्भिः
चतुर्थीरामतारकब्रह्मोपनिषदे रामतारकब्रह्मोपनिषद्भ्याम् रामतारकब्रह्मोपनिषद्भ्यः
पञ्चमीरामतारकब्रह्मोपनिषदः रामतारकब्रह्मोपनिषद्भ्याम् रामतारकब्रह्मोपनिषद्भ्यः
षष्ठीरामतारकब्रह्मोपनिषदः रामतारकब्रह्मोपनिषदोः रामतारकब्रह्मोपनिषदाम्
सप्तमीरामतारकब्रह्मोपनिषदि रामतारकब्रह्मोपनिषदोः रामतारकब्रह्मोपनिषत्सु

समास रामतारकब्रह्मोपनिषत्

अव्यय ॰रामतारकब्रह्मोपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria